Bhagavadgita !

Chapter 10 Slokas

Vibhuti Yoga !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

|| om tat sat ||

श्रीभगवद्गीत
दशमोऽध्यायः
विभूति योगः

श्रीभगवानुवाच:

भूय एव महाबाहो श्रुणुमे परमं वचः।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥1||

न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः॥2||

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।
असम्मूढस्य मर्त्येषु सर्वपापैः प्रमुच्यते॥3||

बुद्धिर्‍ज्ञानमसम्मोहः क्षमा सत्यं दमश्शमः।
सुखं दुःखं भवोऽभावो भयं च अभयमेव च॥4||

अहिंसा समता तुष्टिः तपो दानं यशोऽयशः।
भवन्ति भावा भूतानां मत्तएव पृथग्विधाः॥5||

महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥6||

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥7||

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥8||

मच्छित्ता मद्गताप्राणा बोधयन्तः परस्परम्।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥9||

तेषां सततयुक्तानां भजतां प्रीति पूर्वकम्।
ददामि बुद्धि योगं तं येन मामुपायान्ति ते॥10||

तेषामेवानुकंपार्थ महमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञान दीपेन भास्वता॥11||

अर्जुन उवाच॥
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादि देवमजं विभुम्॥12||

अहुस्त्वां ऋषयस्सर्वे देवर्षिर्नारदस्तथा।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥13||

सर्वमेतदृतं मन्ये यन्मां वदसि केशव।
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥14||

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम।
भूत भावन भूतेश देवदेव जगत्पते॥15||

वक्तुमर्हस्यशेषेण दिव्याह्यात्म विभूतयः।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥16||

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया॥17||

विस्तरेणात्मनो योगं विभूतिं च जनार्दन।
भूयं कथय तृप्तिर्हि श्रुण्वतो नास्ति मेऽमृतम्॥18||

श्री भगवानुवाच॥
हन्त ते कथयिष्यामि दिव्याः आत्म विभूतयः।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥19||

अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च॥20||

अदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणांमहं शशी॥21||

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥22||

रुद्राणां शंकरश्चास्मि मेरुश्शिखरिणामहम्।
वसूनां पावकश्चास्मि मेरुश्शिखरिणामहम्॥ 23||

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्॥
सेनानीमहं स्कन्दः सरसामस्मि सागरः॥24||

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥25||

अश्वत्थः सर्व वृक्षणां देवर्षीणां च नारदः।
गंधर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥26||

उच्छैश्श्रवसमश्वानां विद्धि माममृतोद्भवम्।
इरावतं गजेन्द्राणां नराणां च नराधिपम्॥27||

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः॥28||

अनन्ताश्चास्मि नागानां वरुणो यादसामहम्।
पितॄणामर्यमा चास्मि यमस्संयमतामहम्॥29||

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।
मृगाणां च मृगेन्द्रोऽहम् वैनतेयश्च पक्षिणाम्॥30||

पवनः पवतामस्मि रामश्शस्त्रभृतामहम्।
झुषाणां मकरश्चास्मि श्रोतसामस्मि जाह्नवी॥31||

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।
अध्यात्म विद्या विद्यानां वादः प्रवदतामहम्॥32||

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।
अहमेवाक्षयः कालो धाताहं विश्वतो मुखः॥33||

मृत्युस्सर्वहरश्चाहं उद्भवश्च भविष्यताम्।
कीर्तिश्श्रीर्वाक्य नारीणां स्मृतिर्मेधा धृतिः क्षमा॥34||

बृहत्साम तथा साम्नां गायत्री छंदसामहम्।
मासानां मार्गशीर्षोऽहं ऋतूनां कुशुमाकरः॥35||

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥36||

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।
मुनीनामप्यहं व्यासः कवीनामुशना कविः॥37||

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥38||

यच्चापि सर्वभूतानां बीजं तदहमर्जुन।
न तदस्ति विना यत्स्यान् मया भूतं चराचरम्॥39||

नान्तोऽस्ति मम दिव्यानां विभूतिनां परन्तप।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥40||

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।
तत्तदेवावगच्च त्वं ममतेजोंऽश संभवम्॥41||

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत्॥42||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विभूतियोगोनाम
दशमोऽध्यायः
ओं तत् सत्